पूतना उद्धार,6

 कवच धारण कराया 

ŚB 10.6.22-29

अव्यादजोऽङ्‍‍घ्रि मणिमांस्तव जान्वथोरू

यज्ञोऽच्युत: कटितटं जठरं हयास्य: ।

हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं

विष्णुर्भुजं मुखमुरुक्रम ईश्वर: कम् ॥ २२ ॥

चक्रय‍ग्रत: सहगदो हरिरस्तु पश्चात्

त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च ।

कोणेषु शङ्ख उरुगाय उपर्युपेन्द्र-

स्तार्क्ष्य: क्षितौ हलधर: पुरुष: समन्तात् ॥ २३ ॥

इन्द्रियाणि हृषीकेश: प्राणान् नारायणोऽवतु ।

श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ २४ ।।

पृश्न‍िगर्भस्तु ते बुद्धिमात्मानं भगवान् पर: ।

क्रीडन्तं पातु गोविन्द: शयानं पातु माधव: ॥ २५ ॥

व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रिय: पति: ।

भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्कर: ॥ २६ ॥

डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहा: ।

भूतप्रेतपिशाचाश्च यक्षरक्षोविनायका: ॥ २७ ॥

कोटरा रेवती ज्येष्ठा पूतना मातृकादय: ।

उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुह: ॥ २८ ॥

स्वप्नद‍ृष्टा महोत्पाता वृद्धा बालग्रहाश्च ये ।

सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरव: ॥ २९ ॥


टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

वेदस्तुति 18