संदेश

जून, 2022 की पोस्ट दिखाई जा रही हैं

पूतना उद्धार,6

 कवच धारण कराया  ŚB 10.6.22-29 अव्यादजोऽङ्‍‍घ्रि मणिमांस्तव जान्वथोरू यज्ञोऽच्युत: कटितटं जठरं हयास्य: । हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वर: कम् ॥ २२ ॥ चक्रय‍ग्रत: सहगदो हरिरस्तु पश्चात् त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च । कोणेषु शङ्ख उरुगाय उपर्युपेन्द्र- स्तार्क्ष्य: क्षितौ हलधर: पुरुष: समन्तात् ॥ २३ ॥ इन्द्रियाणि हृषीकेश: प्राणान् नारायणोऽवतु । श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ २४ ।। पृश्न‍िगर्भस्तु ते बुद्धिमात्मानं भगवान् पर: । क्रीडन्तं पातु गोविन्द: शयानं पातु माधव: ॥ २५ ॥ व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रिय: पति: । भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्कर: ॥ २६ ॥ डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहा: । भूतप्रेतपिशाचाश्च यक्षरक्षोविनायका: ॥ २७ ॥ कोटरा रेवती ज्येष्ठा पूतना मातृकादय: । उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुह: ॥ २८ ॥ स्वप्नद‍ृष्टा महोत्पाता वृद्धा बालग्रहाश्च ये । सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरव: ॥ २९ ॥